Author / amrita

अद्य सर्वे बालका: युवजनाश्च पाश्चात्यसम्स्कारमेव अनुकरोति। अनेकसद्गुणा: यदस्मदादिषु नास्ति तद् तेषु द्रष्टुं शक्यते किन्तु वयमस्माकं सम्स्कार: मूल्यान् च विस्मृत्या पाश्चात्यशैलीन् अनुकरोति। तच्च आकरदेन निर्मित आतावृक्षफलदम्शनवत् भवति, परमशिव: ब्रह्मवत् वेष: धारयति तद्वत् च। अनेन प्रकारेण अस्माकं यथार्थव्यक्तित्वस्य नष्टो भवति। तस्मात् वयम् अस्माकं मूलसम्स्कारं प्रति श्रद्धा अवश्यं भावनीया। एवं बालेषु कौमारादारभ्य सम्स्कारस्य दृढनार्थ्ं मातॄणां श्रद्धा आवश्यकमेव। अस्मिन् […]

वयम् न द्वीपवत् पृथक् स्थिताः किन्तु एकस्यैव शृङ्खलायाः सन्धयः। अस्माकम् प्रत्येकम् कर्म स्पष्टतया अस्पष्टतया वा अन्यान् बाधते।अस्मिन् लोके यानि युद्धानि पूर्वम् अभूवन् तानि सर्वाण्यपि केषांचित् मनुष्याणां मनस्सु सञ्जातात् विद्वेषात् उद्भूतानि। एवम् एकस्य चिन्तया तस्य कर्मणा च अनेकानाम् नाशः अभूत्। हिट्लर् एकः व्यक्तिः आसीत्। परन्तु तस्य कर्मणा अनेकाः बाधिताः। आस्माकम् विचाराः अन्यान्, तथा एव अन्येषाम् विचाराः […]

सद्गुरुमाता अमृतानन्दमयी देव्याः निर्देशानुसारं गत २००९ ओक्टोबर् मासे आश्रमे ब्रह्मचारिणां निमित्तं संस्कृताध्ययनार्धं वर्गः आरब्धः । २५० जनाः वर्गार्थम् आगताः । विश्वसंस्कृतप्रतिष्ठानस्य संस्कृतभारति कार्यकर्तारः र्वगं सञ्चालितवन्तः । प्रथमदशदिवसेषु सम्पाषण शिबिरम् अबवत् । अनन्तरं संस्कृतद्वारा-गीता-भगवद्गीता द्वारा संस्कृतम् इत्येषः पाठ्यक्रमं स्वीकृत्य अध्ययनम् आरब्धम् । इदानीं पञ्च घट्टात्मकस्य अस्य पाठ्यक्रमस्य द्वितीयं घट्टं समाप्तम् । एते वर्गाः प्रतिदिनं अनवरतं चलन्ति […]

२३ आश्विनम् १९३२, अमृतपुरि नवरात्र-उत्सवस्य अनुबन्धेन आश्रमे, संस्कृताध्येतॄणां, संस्कृतानुरागिणां च भारतीपूजा कार्यक्रम् आयोजिताः । तण्डुलचूर्णे रचिते भारतस्य चित्रे ५१ शक्तिपीठानां प्रतिनिधिस्वरूपेण अक्षराणि दीपाः च रचिताः । अक्षराणां देव्याः पूजां सर्वेपि दीपज्वालनेन पुष्पार्चनेन कृतवन्तः । प्रायः ४०० जनाः भागं स्वीकृतवन्तः । भारतीपूजायाः,सङ्कल्पः,सन्देशः इत्येषु विषयेषु अधिकृत्य विश्वसंस्कृतप्रतिष्ठनस्य पूर्णकालिका रूपेण वर्त्तितुं श्रीमती वन्दनानन्दकुमारस्य भाषणमभवत् । पूज्य स्वामि तुरीयामृतानन्द […]

भवन्तः सर्वे परितः निरीक्ष्य परितःस्थितिं निरूपयित्वा अद्यतनलोकस्य दशां अवबुध्यन्तु। एतद् दिनं तदर्थमेव। लोके जनाः केन प्रकारेण कष्टमनुभवन्ति, तेषां जीवनं कथम् भवति इति च अस्माभिः ज्ञातव्यम्। गतवर्षे घटितं वृत्तान्तमेकं इदानीं स्मरामि। मुम्बैनिवासिभ्यः पुत्रेभ्यः एतत् श्रुतं मया। मुम्बैनगरे कश्चन व्यक्तिः प्रमेहरोगेण६३. नितरां पीडितः आसीत्। तस्य पादे एकः क्षतः अभवत् तत् दुष्टं भूत्वा व्रणं च अभवत्। वैद्येन उक्तम्- […]