अद्य सर्वे बालका: युवजनाश्च पाश्चात्यसम्स्कारमेव अनुकरोति। अनेकसद्गुणा: यदस्मदादिषु नास्ति तद् तेषु द्रष्टुं शक्यते किन्तु वयमस्माकं सम्स्कार: मूल्यान् च विस्मृत्या पाश्चात्यशैलीन् अनुकरोति। तच्च आकरदेन निर्मित आतावृक्षफलदम्शनवत् भवति, परमशिव: ब्रह्मवत् वेष: धारयति तद्वत् च। अनेन प्रकारेण अस्माकं यथार्थव्यक्तित्वस्य नष्टो भवति। तस्मात् वयम् अस्माकं मूलसम्स्कारं प्रति श्रद्धा अवश्यं भावनीया। एवं बालेषु कौमारादारभ्य सम्स्कारस्य दृढनार्थ्ं मातॄणां श्रद्धा आवश्यकमेव। अस्मिन् विषये काल: न अतीत:। वरीयजनै: अस्माकं सम्स्कार: किमिति ज्ञात्वा तद् युवजनेषु सम्यक् प्रचरणीयम्। अद्य सर्वे पितरौ स्व स्व पुत्रेषु भवान् पठित्वा वैद्य: भव इति उपदिशन्ति। एतद् उचितम् वा न वा इति माता न वदति। किन्तु अनेन सह मानुषिकमूल्यानाम् उद्धारणमार्ग: अपि दर्शनीय:। दृढीकरणलेपयुक्तप्रतलसदृशमेव बालानां मन:। तेषु रेखाङ्गिता: पादस्पर्शा: कदापि विनष्टो न भवति। तस्मात् कौमारादारभ्य बालेषु उत्तमसम्स्कारस्य विकसनार्थं परिश्रम: आवश्यक:। एतद् सम्स्कारमेव बालानां जीवितस्य आधार: अस्माकं पुत्रा: सर्वे उत्तमरीत्य पठित्वा धनसम्पादनं कृत्वा सुखेन जीवति इति द्र्ष्टुं वयं उत्सुका:। किन्तु आध्यात्मिकसम्स्कारेण विना, विद्या सम्पादनात् वा, समूहे उत्तमपदप्रापनात् वा, धनसम्पादनात् वा पितॄणां स्व समूहस्य च शान्ति: न सम्भवति। स्व पुत्राणां सम्स्कारशून्यजीवव्यवस्थां दृष्ट्वा अश्रुभरितान् माता जानाति। तस्मात् सर्वेषाम् आधार: भवति सम्स्कार:। एतदेव पितॄणां स्व पुत्रान् प्रति उपहार:। सम्स्कार: न केवलं विद्यालयात् वा पुस्तकात् वा आर्जयति। तदर्थं स्व जीवितं सम्स्कारसम्पन्नं भवितव्यम्। अस्माकं जीविते परिवर्तनं नास्ति चेत् अनंतरपरम्परासु परिवर्तनं न सम्भवति। अद्य वयं कनकं दत्वा कनकानुकरणं सम्पादयति। मातृभूमे: आत्मीयसम्स्कारनाशेन विना धनसम्पादनं कर्तुं शक्यते। आध्यामिकं भौतिकं च न परस्परविरुद्धम्। तस्मात् प्रथमस्य सम्पादनार्थं द्वितीयस्य त्याग: न आवश्यक:।

मातु: जन्मदिनसन्देश: – वर्ष: २०००