ध्यानं सुवर्णवत् मूल्यवत् भवति इति माता सर्वदा अनुस्मारयामि। ध्यानं भौतिकैश्वर्याय मोक्षाय मनः शान्त्याय च उत्तम मार्गः भवति। नेत्रान् निमील्या कमपि आसने उपविशति चेत् तद् ध्यानं न भवति। अस्माकं प्रवृत्तयः वाक् एवं चिन्ता एतेषु  बोध: एव ध्यानम्। अतिह्रस्वजलबिन्दुवत् भवति चिन्ता। तच्च वाक् तथा प्रवृत्तिरूपेण च परिणम्या नदिवत् भवति। अतिसूक्ष्मचिन्ता प्रवृत्तिरूपेण परिणम्य नदिवत् प्रवहति। पुनः कार्याणि अस्माकम् इच्छानुसरणं न भवामः। नदीं, स्व आरम्भे एकः पाषाणेनापि तस्याः गतिं नियन्त्रयितुं प्रयासः नास्ति किन्तु नदॆः बृहत्वे तु तां नियन्त्रयितुं न शक्नोति। अतः वयं अस्माकं मनोव्यापारेषु श्रद्धां दातव्यम्। चिन्ता वाग्रूपेण वाक् प्रवृत्तिरूपेण च परिणमति, तदनन्तरं एतस्य गतेः नियन्त्रणं कष्टतमं भवति। अतः अस्माकं चिन्ता प्रवृत्त्यादिषु श्रद्धा आवश्यकी इति वदति। मुद्रायाः च्छिद्रे तु तस्मिन् उत्पद्यमानानि सर्वाणि वस्तूनि दोषसहितानि भवन्ति तद्वत् मनसः शुद्ध्यभावे तस्मात् उत्पद्यमानानि वाग्प्रवृत्त्यादयः अपि शुद्धो न भवति। अतः मनोनियन्त्रणं प्रथमतया आवश्यकम्। तदर्थं ध्यानमेव उत्तमः मार्गः। ध्यानेन वयम् अस्माकं हृदयान्तराळस्य शान्तिं सम्यक् अनुभवामः।