Category / मातुः संदेशः

पुत्रकाः, नवरात्रिर्नाम पराशक्तेः पूजनस्य पर्व भवति । या सा सर्वशक्ता, सृष्टेर्मूला च भवति पराशक्तिः । नवरात्रिः सत्सङ्कल्पानां, तपसः, पूजायाश्च शुभकालोऽस्ति । पूजायाः प्रकारः क्रमश्च प्रदेशानुगुणं भिद्येत । केषुचित् प्रदेशेषु नवदिनानि यावत् देव्याः नवरूपाणि क्रमादाराध्यन्ते । क्वचिदन्यत्र पर्वणः आदिमेषु त्रिषु दिनेषु कालिकात्वेन, ततः परं दिनत्रयं यावत् लक्ष्मीत्वेन, अन्तिमदिनत्रये सरस्वतीरूपेण इयं शक्तिः आराध्यते । क्वचिच्च केवलं नवरात्रेः […]

अस्माकं सर्वेषां ज्ञानमस्ति किन्तु बोध: नास्ति। अत: अस्माकं जन्मोद्देशः सफलो न भवति। वयं विषयमेकं चिन्तयामः, किंचिदन्यत् वक्तुम् आरभामः पुनः ततोऽप्यन्यत् किमपि वदामः अनन्तरं विपरीतं किमपि प्रवर्तयामः। अस्माकं जीवनं एतादृशं संवृत्तम्। वयं सर्वे अर्धसुषुप्तौ इव जीवामः। एतस्मिन् वयसि अपि वयं अस्माकं विचारभाषणाचरणेषु बोधं आनेतुं न शक्नुमः। आस्मिन् विषये कथां एकां स्मरामि। एकदा कश्चित् पिता स्वपुत्रम् उत्थापयन् […]

अद्य अस्मद्देशीयाः बालका: युवजनाश्च प्रायशः पाश्चात्यसम्स्कारं अनुवर्तमानाः दृश्यन्ते। अस्मासु अविद्यमानाः बहवः गुणाः कदाचित् पाश्चात्यानां मध्ये स्युः। परन्तु अद्य भारतीयाः स्वसंस्कारं, स्वीयान् मूल्यान् च सर्वथा विस्मृत्य तेषां जीवनसरणीं अन्धवत् अनुकुर्वन्तः दृश्यन्ते। तत्तु आकारदेन निर्मितस्य आतावृक्षफलस्य दम्शनवत्, परमशिवस्य ब्रह्मरूपधारणवच्च हास्यास्पदं भवति। तद्वारा अस्माकं यथार्थं स्वत्वमपि नष्टं भवति। अतः अस्माकं मूलसम्स्कारं प्रति गन्तुं प्रयत्नः कर्तव्यः । एतदर्थं शैशवादारभ्य […]

संप्रति बालानां बहुषु विषयेषु उत्तमं ज्ञानमस्ति। किन्तु आध्यात्मिकज्ञानं विना तेषां ज्ञानं आधारहीनं गृहमिव संजातम्। अद्य विद्यालया: विश्वविद्यालयाश्च रणांगणाः इव सन्ति। युद्धभूमौ इव कलहाः कोलाहलाश्च अद्य विद्यालयेष्वपि दृश्यन्ते, तस्य हेतुः राजनैतिकः अन्यो वा चेदपि। माता राजनीतिम् लघूकृत्य न वदति| एकैकस्यापि निजं स्थानमस्ति। तस्मिन्नैव स्थाने तद् वर्तव्यम्। विद्यालयेषु विद्याभ्यासाय प्राथम्यं दत्वा छात्रैः तदर्थं प्रयत्नः करणीयः। अनेन सह […]

अद्य सर्वे बालका: युवजनाश्च पाश्चात्यसम्स्कारमेव अनुकरोति। अनेकसद्गुणा: यदस्मदादिषु नास्ति तद् तेषु द्रष्टुं शक्यते किन्तु वयमस्माकं सम्स्कार: मूल्यान् च विस्मृत्या पाश्चात्यशैलीन् अनुकरोति। तच्च आकरदेन निर्मित आतावृक्षफलदम्शनवत् भवति, परमशिव: ब्रह्मवत् वेष: धारयति तद्वत् च। अनेन प्रकारेण अस्माकं यथार्थव्यक्तित्वस्य नष्टो भवति। तस्मात् वयम् अस्माकं मूलसम्स्कारं प्रति श्रद्धा अवश्यं भावनीया। एवं बालेषु कौमारादारभ्य सम्स्कारस्य दृढनार्थ्ं मातॄणां श्रद्धा आवश्यकमेव। अस्मिन् […]