भारतीयाः सन्तोऽपि भारतीयमेव सनातनधर्मं विमृशतां, कदाचित् निन्दतां विषये माता जानात्येव तेषां निन्दकानां भणितिरस्ति – “ हैन्दवाः प्राचीनकालिका जना हैन्दवानां श्रद्धाऽपि नैतत्कालिका तेऽधुनापि प्राक्तना इव वानरं, गजमुखं च पूजयन्तिइति अथ अस्मासु कति जना एतस्याः पूजायाः, तद्देवतामूर्तीनां च वैज्ञानिकं तत्त्वं विदन्ति ? कति नाम जनाः तद्वेत्तुं प्रयत्नं व्यधासिषुः? यदि कश्चिदिदं जिज्ञासुः, तर्हि तस्य को वा मार्गः स्यात् ? इमे सन्ति विषया अद्य जिज्ञासितव्याः

विदेशप्रवासवेलायां कदाचिन्माता तत्रत्यानां जनानां गृहेषु भित्तौ नैकानि चित्राणि दृष्टवती कस्मिंश्चित् गृहे माता एकं चित्रमपश्यत् यत्र केवलं वर्णद्वयं वा त्रयं वा उपयुज्य लिखिताः षट् रेखाः आसन् तद्यथा, कश्चित् मार्जनीं वर्णपात्रे निमज्य पत्रे तन्मार्जनीं चालितवानिव आसीत् माता क्षणमेकं तच्चित्रं किमिति नावगतवती एव विचारिते सति इदं ज्ञातं यत्तस्य चित्रस्य मूल्यमस्ति ५,००,००० डालर् इति ! चित्रमिदं चेरेभ्यो रक्षणार्थं तद्भर्ता रक्षकमेकम् अपि च रक्षणच्छायाग्राहकाणि च नियोजितवानासीत् यद्यपि तच्चत्रं वयं तावत्किमपि नावगतवन्त एव, अथापि तच्चित्रस्य स्वामी तावत् तदधिकृत्य होराधिकं कालं यावत् उपन्यस्तुं अशक्ष्यत् तच्चित्रकर्तारं कलाविदं न केऽपि मूर्खम् अमन्वत, किन्तु तं महान्तं कलाकारं मन्यन्ते सर्वे जगति असङ्ख्याकेषु भुभुक्षितेषु सत्स्वपि त्वं तद्विहाय एतच्चित्रं प्रति किमर्थं तावद्धनं अव्ययः ? इति तत्स्वामिनं न कोऽपि अपृच्छत् सामान्येन नावगन्तुं शक्यमिति कारणात् चित्रस्य मूल्यं तु न हीयते तद्वदेव यः खलु उपवर्णितस्य हनूमतः चित्रस्य अन्तर्विद्यमानं तत्त्वं वेत्ति, स तस्य महत्त्वं मूल्यं च अवगन्तुं शक्नोति

हनूमतः चित्रणस्य आन्तरिकं तत्त्वं, गणपतेः चित्रणस्य सन्देशं वा पश्यामश्चेत् भारतीयानामस्माकं प्राचीनानां ज्ञानमनुभवश्व कियान् विसृत आसीदिति मनो मोमुदीति

देशान्तरस्थजनानां आन्तरिके विषये अधिवक्तुं मातुर्नास्ति कापि इच्छा किन्तु, देशान्तरेषु अटन्तीं तां तत्रत्या जनाः कदाचित् एतादृशः विषयान् पृच्छन्ति माता सामान्येन न किमपि प्रतिवदति तान्, यतः सर्वेऽपि तदधिकृत्य स्वकीयान् विचारानाधातुं स्वतन्त्रः समर्थश्च इमान् विषयान् देशिकाः स्वस्मासु पूर्वं विचिन्त्य तदनन्तरं निर्णयेयुः अथापि एकं विषयं माता स्वकीयामेरिकादेशप्रवासानुभवमाधृत्य अनुक्त्वा न विरमति यत्, वस्तूनां मूल्यं हि भारते अमेरिकादेशादपेक्षया अधिकतरम् एधमानं वर्तते इति

वैदेशिकाः भारतीया इव न अलसाः यत्किमपि साधु कर्म कर्तुं ते सर्वदा सज्जा एव अत्र भारते यथा मासि विंशतिदिनानि यावत् कर्मसन्यासो भवति तद्वत् तत्र तु नास्त्येव (अत्र जनाः अवशिष्टेषु दशदिनेषु कर्म कुर्वन्ति वा इति तु संशयावहो विषयः) किन्तु इमे एव भारतीयाः देशान्तरं गच्छन्ति, तदा तु आत्मानः परिवर्तयन्ति प्रतिदिनं द्वाविंशतिहोराः यावत् कर्म कर्तुमपि न विचेतन्ते तदधिकहोराः कर्म कुर्वन्तोऽपि जनान् जानाति माता तत्र सन्ति भारतीयाः ये २२ घण्टां यावत् कर्म कृत्वा, तदनन्तरं गृहं गत्वा, पक्त्वा, भुक्त्वा ततः परं सान् रामन् आश्रमं यान्ति सेवाकरणार्थम् अतो वयं भारतीया यदा देशान्तरं गच्छामः, तदा अधिकाधिकं श्रमं वोढुं नाधिकं विशङ्केम

जपान देशे स्त्रियः तासां पतीन् तर्जयन्ति यदि ते दिने न्यूनातिन्यूनं १२ घण्टाः यावत् कर्म न कुर्वते यदि पतिः कालेन पूर्वं गृहमायाति, तर्हि इमाः पृच्छन्ति आर्य! किमर्थं एतावत् शीघ्रमागतवान् गृहम्! इति तद्विपरीततया अत्र भारते अष्टौ घण्टाः यावत् कर्मकरणमपि संशयाय भुक्त्वा, सुप्त्वा, चायं पीत्वा, कति घण्टाः अवशिष्येरन् कर्मणे? अन्येषां देशानां प्रगतौ तद्देशस्थानां जनानां कठिणपरिश्रमः, कर्मश्रद्धा, आत्मसमर्पणमेव कारणम्

अत्रापि भारते यद्यपि महान्तो बुद्धिमन्तः कुशलिनो जनाः विलसन्ति, अथापि तेषाम् आलस्यं तु तान्नोद्धर्तुं सहकुरुते आत्यन्तिकं चिन्तनं भवति तेषां यदहं कथं न्यूनातिन्यूनं कर्म कुर्याम्, कथञ्च अधिकाधिकं सम्पादयेयमिति यत्र जना स्वदेशस्य भाग्यद्वारपाटनाय स्वभागधेयं दातुं नोत्सहन्ते, तद्देशस्य का वा प्रगतिः शक्येत!? यदि वयं प्रगच्छामश्चेदपि तद्रक्षितुं वयमसमर्था एव भवेम अत एव भारतमधुनाऽपि समेधमानं राष्ट्रमेव, न तु समृद्धं राष्ट्रम् यद्यप्येषु दिनेषु वयं जागृताः, अथापि शय्यातलं विहाय नोत्थिताः स्मः केवलं जागृतिर्नालं, किन्तु कर्म करणमपेक्षते भवतु भारतमन्येषां देशानां प्रगतिसरणौ देदीप्यमानो दीपः