Author / amrita

ध्यानं सुवर्णमिव मूल्यवत् इति माता सर्वदा स्मारयाति। ऐश्वर्यं मोक्षं मनःशान्तिं च प्राप्तुं ध्यानं उत्तमोपायः भवति। ध्यानं नाम न केवलं  आसनविशेषे उपविश्य नेत्रनिमीलनम्। वस्तुतः अस्माकं कर्मणां, वचसां, विचाराणां च विषये बोधपूर्वं वर्तनमेव ध्यानम्। चित्तवृत्तयः जलबिन्दव इव उद्भूय क्रमशः वृद्धिं प्राप्य वाग्रूपेण प्रवृत्तिरूपेण च परिणम्य नदीवत् बहिः प्रवहति। तस्याः वेगं नियन्तुं निरोद्धुं वा वयं न शक्नुमः। नद्याः […]

अस्माकं सर्वेषां ज्ञानमस्ति किन्तु बोध: नास्ति। अत: अस्माकं जन्मोद्देशः सफलो न भवति। वयं विषयमेकं चिन्तयामः, किंचिदन्यत् वक्तुम् आरभामः पुनः ततोऽप्यन्यत् किमपि वदामः अनन्तरं विपरीतं किमपि प्रवर्तयामः। अस्माकं जीवनं एतादृशं संवृत्तम्। वयं सर्वे अर्धसुषुप्तौ इव जीवामः। एतस्मिन् वयसि अपि वयं अस्माकं विचारभाषणाचरणेषु बोधं आनेतुं न शक्नुमः। आस्मिन् विषये कथां एकां स्मरामि। एकदा कश्चित् पिता स्वपुत्रम् उत्थापयन् […]

अमृतपुर्यां माता अमृतानन्दमयी मठे नवं १० तः १३ पयर्यन्तं ’माहेश्वरमृतम्’ व्याकरणशिबिरं प्राचलत्। शिबिरेऽस्मिन् ६० जनाः भागं स्वीकृतवन्तः । १० दिनाङ्के मातृवाणी पत्रिकायाः सम्पादकः स्वामी ज्ञानामृतानन्दपुरी दीपं प्रोज्ज्वाल्य शिबिरस्य उद्घाटनं कृतवान् । शिबिरे सम्भाषणसन्देशस्य सम्पादकः श्री जनार्दन हेगडे , संस्कृतभारत्याः रक्षाधिकारी डा.जि.गंगाधर महोदयः, स्ंस्कृतभारत्याः अखिलभारत-सम्पर्क्कप्रमुखः श्री वसुवच् , तिरुवनन्तपुरम् सर्वकारसंस्कृतमहाविद्यालयस्य प्राचार्यौ श्री.ईश्वरः , श्री.सुधीषः च वर्गाणि […]

अद्य अस्मद्देशीयाः बालका: युवजनाश्च प्रायशः पाश्चात्यसम्स्कारं अनुवर्तमानाः दृश्यन्ते। अस्मासु अविद्यमानाः बहवः गुणाः कदाचित् पाश्चात्यानां मध्ये स्युः। परन्तु अद्य भारतीयाः स्वसंस्कारं, स्वीयान् मूल्यान् च सर्वथा विस्मृत्य तेषां जीवनसरणीं अन्धवत् अनुकुर्वन्तः दृश्यन्ते। तत्तु आकारदेन निर्मितस्य आतावृक्षफलस्य दम्शनवत्, परमशिवस्य ब्रह्मरूपधारणवच्च हास्यास्पदं भवति। तद्वारा अस्माकं यथार्थं स्वत्वमपि नष्टं भवति। अतः अस्माकं मूलसम्स्कारं प्रति गन्तुं प्रयत्नः कर्तव्यः । एतदर्थं शैशवादारभ्य […]

संप्रति बालानां बहुषु विषयेषु उत्तमं ज्ञानमस्ति। किन्तु आध्यात्मिकज्ञानं विना तेषां ज्ञानं आधारहीनं गृहमिव संजातम्। अद्य विद्यालया: विश्वविद्यालयाश्च रणांगणाः इव सन्ति। युद्धभूमौ इव कलहाः कोलाहलाश्च अद्य विद्यालयेष्वपि दृश्यन्ते, तस्य हेतुः राजनैतिकः अन्यो वा चेदपि। माता राजनीतिम् लघूकृत्य न वदति| एकैकस्यापि निजं स्थानमस्ति। तस्मिन्नैव स्थाने तद् वर्तव्यम्। विद्यालयेषु विद्याभ्यासाय प्राथम्यं दत्वा छात्रैः तदर्थं प्रयत्नः करणीयः। अनेन सह […]