Author / amrita

पुत्रकाः, नवरात्रिर्नाम पराशक्तेः पूजनस्य पर्व भवति । या सा सर्वशक्ता, सृष्टेर्मूला च भवति पराशक्तिः । नवरात्रिः सत्सङ्कल्पानां, तपसः, पूजायाश्च शुभकालोऽस्ति । पूजायाः प्रकारः क्रमश्च प्रदेशानुगुणं भिद्येत । केषुचित् प्रदेशेषु नवदिनानि यावत् देव्याः नवरूपाणि क्रमादाराध्यन्ते । क्वचिदन्यत्र पर्वणः आदिमेषु त्रिषु दिनेषु कालिकात्वेन, ततः परं दिनत्रयं यावत् लक्ष्मीत्वेन, अन्तिमदिनत्रये सरस्वतीरूपेण इयं शक्तिः आराध्यते । क्वचिच्च केवलं नवरात्रेः […]

अनेकजनाः वदन्ति,ईश्वरः अस्मान् सॄष्टयितुम् एकमेव कारणं स्वातन्त्र्येण स्व इच्छानुसरणं जीवनार्थमेव, सुखानुभवार्थमेव एतद् शरीरं भगवता दत्तम् इति। एतद् सत्यमेव शरीरस्तावद् सुखादीनाम् अनुभवार्थमेव। मार्गाणां निर्माणोद्देशः तावद् तेषु यानचलनार्थमेव। किन्तु स्व इच्छानुसरणं, नियमान् लङ्खयित्वा यानं चालयति चेत् अत्याहितः सम्भवति। श्रद्धां विना स्व इच्छया चलति चेत् अत्याहितः सम्भवति। सर्वाण्यपि कार्याणि तद् तद् धर्मानुसरणमेव करणीयम्। सर्वेष्वपि कार्यॆषु तद् तद् धर्मानुसरणमेव […]

ध्यानं सुवर्णवत् मूल्यवत् भवति इति माता सर्वदा अनुस्मारयामि। ध्यानं भौतिकैश्वर्याय मोक्षाय मनः शान्त्याय च उत्तम मार्गः भवति। नेत्रान् निमील्या कमपि आसने उपविशति चेत् तद् ध्यानं न भवति। अस्माकं प्रवृत्तयः वाक् एवं चिन्ता एतेषु  बोध: एव ध्यानम्। अतिह्रस्वजलबिन्दुवत् भवति चिन्ता। तच्च वाक् तथा प्रवृत्तिरूपेण च परिणम्या नदिवत् भवति। अतिसूक्ष्मचिन्ता प्रवृत्तिरूपेण परिणम्य नदिवत् प्रवहति। पुनः कार्याणि अस्माकम् […]

प्रायः अस्माकम् सर्वेषामपि प्रश्नानां हेतुः अस्माकं अहंभावः एव। किन्तु एषः अहंभावः केनापि ग्रहीतुं दातुं वा न शक्यते। अस्य नाशाय एक एव उपायः अस्ति, तत्तु विनयभावः। विनयभावेनैव अहंभावस्य निवारणं कर्तुं शक्यते। यदा कश्चित् “अहमेव यजमानः” इति वदति, तस्मिन् क्षणे एव सः अहंभावस्य दासत्वमाप्नोति। दैनंदिनजीविते संतोषं  अनुभोक्तुमपि अहम्भावः स्वार्थविचाराश्च नितरां विघ्नाः भवन्ति। अनेनैव कारणेन आत्मानं विस्मृत्य अन्यैः […]

प्राणिनः सर्वे स्वातन्त्र्येण वर्तेयुः इत्युद्दिश्य एव ईश्वरः सर्वान् असृजत्, सुखाननुभोक्तुं तेषां शरीराणि भगवता दत्तम् इति च बहवः वदन्ति। एतद् सत्यमेव. शरीरस्तावद् सुखभोगार्थमेव। यानचलनार्थमेव मार्गा निर्मिता सन्ति। परन्तु यानचालननियमान् उल्लंघ्य यानं चालयति चेत् अपघातः भवेत्। अनवहितः सन् स्वेच्छया यानं चायलति चेत् तस्य दुष्परिणामः भवति। सर्वस्यापि कार्यस्य तत्तस्य धर्मः वर्तते। तदनुसृत्येव तत् करणीयम्। धर्मव्यतिरिक्ता वाक्, प्रवृत्तिश्च अस्माकं […]