अमृतपुर्यां माता अमृतानन्दमयी मठे नवं १० तः १३ पयर्यन्तं ’माहेश्वरमृतम्’ व्याकरणशिबिरं प्राचलत्। शिबिरेऽस्मिन् ६० जनाः भागं स्वीकृतवन्तः । १० दिनाङ्के मातृवाणी पत्रिकायाः सम्पादकः स्वामी ज्ञानामृतानन्दपुरी दीपं प्रोज्ज्वाल्य शिबिरस्य उद्घाटनं कृतवान् । शिबिरे सम्भाषणसन्देशस्य सम्पादकः श्री जनार्दन हेगडे , संस्कृतभारत्याः रक्षाधिकारी डा.जि.गंगाधर महोदयः, स्ंस्कृतभारत्याः अखिलभारत-सम्पर्क्कप्रमुखः श्री वसुवच् , तिरुवनन्तपुरम् सर्वकारसंस्कृतमहाविद्यालयस्य प्राचार्यौ श्री.ईश्वरः , श्री.सुधीषः च वर्गाणि चालितवन्तः । वर्गाः मुख्यतः लघुसिद्धान्तकौमुद्याः संज्ञा-सन्धि-कारकप्रकरणानि अधिकृत्य आसन् । १३ दिनाङ्के भरतीपूजया शिबिरम् समाप्तम् । पूजाकार्यक्रमे विश्वसंस्कृतप्रतिष्ठानस्य मुख्यकार्यदर्शी श्री.श्रीकुमारः मुख्यभाषणम् कृतवान्। संस्कृतभारत्याः अखिलभारतमहामन्त्रेः श्री.नन्दकुमारस्य निर्देशकत्वे शिबिरस्य आयोजनम् अभवन् ।