प्रश्नः – मातः, आबहोः कालाद्भवती भारतवर्षस्य सर्वाणि राज्यानि, अन्यानि राष्ट्राणि च गत्वा तानि पश्यन्ती वर्तते । एषु वर्षेषु यूरोपराष्ट्रेषु अमरिकायां च कानि परिवर्तनानि दृश्यन्ते ? अम्बा – पुत्राः, माता कदापि भारत-अमरिकयोर्मध्ये उत भारत- युरोपयोर्मध्ये भेदं गणयति । अत्रत्याः तत्रविद्यमानाश्च सर्वेऽपि पुत्रा मदीया एव । अथापि पश्चिमराष्ट्राणां संस्कृतिः अस्मत्संस्कृतेः भिन्ना वर्तते । विविधराष्ट्राणां स्वाभाविकं प्राकृतिकवातावरणम्, आर्थिकी […]