गुरुः सर्वदा शिष्यस्य शिष्यायाः संस्कारानुगुणमेव उपदिशति उपदेशम्। एकस्मिन्नेव विषये गुरुः भिन्नेभ्यः शिष्येभ्यः भिन्नमेवोपदेशं दद्यात्। अन्यस्मै दत्तः गुरूपदेशः मया किमर्थं न प्राप्तः गुरुमुखादिति इति चिन्तनं कस्मैचिदपि शिष्याय न शोभते। गुरुरेव विजानाति कस्य कीदृशः उपदेशः देय इति। अत एव स्वोद्देश्यसाधनाय गुरुपदेशशरणागतिरेव शिष्याय उत्तमो मार्गः इति लोके कथ्यते। कस्मिंश्चिदाश्रमे द्वे व्यक्ती कार्यं कुर्वत्यौ आस्ताम्। तयोरेकः जनः धूमपानं कर्तुं […]