अद्य अस्मद्देशीयाः बालका: युवजनाश्च प्रायशः पाश्चात्यसम्स्कारं अनुवर्तमानाः दृश्यन्ते। अस्मासु अविद्यमानाः बहवः गुणाः कदाचित् पाश्चात्यानां मध्ये स्युः। परन्तु अद्य भारतीयाः स्वसंस्कारं, स्वीयान् मूल्यान् च सर्वथा विस्मृत्य तेषां जीवनसरणीं अन्धवत् अनुकुर्वन्तः दृश्यन्ते। तत्तु आकारदेन निर्मितस्य आतावृक्षफलस्य दम्शनवत्, परमशिवस्य ब्रह्मरूपधारणवच्च हास्यास्पदं भवति। तद्वारा अस्माकं यथार्थं स्वत्वमपि नष्टं भवति। अतः अस्माकं मूलसम्स्कारं प्रति गन्तुं प्रयत्नः कर्तव्यः । एतदर्थं शैशवादारभ्य बालकेषु अस्मदीयस्य संस्कारस्य दृढीकरणार्थं मातरः जागरूका वर्तव्या। एतदर्थं इदानीमपि कालः न अतीत:। अस्माकं संस्कार: सम्यक् परिज्ञाय गुरुजनै: सः युवजनानां मध्ये प्रचरणीयः। परन्तु अद्य प्रायशः मातापितरः स्वपुत्रान् ’त्वं सम्यक् विद्यां अधीत्य भिषग् वा तन्त्रज्ञो वा जिल्हाधिकारी वा भव’ इति उपदिशन्ति। ते केवलं एतदेव पुत्रान् उपदिशन्ति। एतद् अनुचितम् इति माता न वदति। परन्तु अनेन सह मानुषिकमूल्यानि कथं संवर्धनीयानि इति मातापितृभिः स्वजीवनद्वारा प्रदर्शनीयम् इत्येव मातुः अभिप्रायः।

बालानां मनांसि अधुना एव निर्मितं प्रतलमिव सन्ति। तदुपरि अङ्कितानि पदचिह्नानि न विनश्यन्ति। अतः कौमारादारभ्य तेषु उत्तमसम्स्कारस्य विकसनार्थं परिश्रम: आवश्यक:। अयं सम्स्कारः तेषां जीवनस्य आधारशिला इव वर्तते। उत्तमरीत्य विद्यां अधीत्य प्रभूतं धनं सम्पादयित्वा ससुखं जीवतः पुत्रान् द्र्ष्टुं वयं सर्वे उत्सुका:। किन्तु यावत् तैः आध्यात्मिकसम्स्कारः न स्वीक्रियते तावत् केवलं विद्यायाः, मानस्य, धनस्य वा अर्जनेन मातापितृणां समाजस्य वा शान्ति: न भवितुमर्हति। विद्यामानधनेषु विद्यमानेऽपि स्वपुत्राणाम् स्वेच्छाचारम् दृष्ट्वा अश्रूणि श्रावयतः मातापितृन् माता जानाति। अतः सम्स्कार: एव सर्वस्यापि आधार:। संस्कार एव पितॄभिः स्वपुत्राणां कृते दातव्या सर्वोत्तमा संपत्तिः। केवलं विद्यालयद्वारा पुस्तकद्वारा वा बालेषु संस्कार: संवर्धयितुं न शक्नुमः। तदर्थं आदौ अस्माकं जीवितानि सुसंस्कृतानि भवितव्यानि। यदि अस्मासु एव परिवर्तनं न जायते चेत् वयं अस्माकं पुत्रपौत्रेषु परिवर्तनं आनेतुं कथं शक्नुमः। अद्य वयं सुवर्णस्य विनिमयेन अभ्रकं (सुवर्णसदृशः कश्चन धातुः) स्वीकुर्वन्तः स्म। एतद्देशस्य आत्मीयसम्स्कारं विना हित्वैव धन सम्पादयितुं शक्यते। आध्यात्मिकं लौकिकं च न परस्परविरोधिनौ। अतः तयोः एकं सम्पादनार्थं अपरस्य त्याग: न आवश्यक:।

मातु: जन्मदिनसन्देश: – वर्ष: २०००