अनेकजनाः वदन्ति,ईश्वरः अस्मान् सॄष्टयितुम् एकमेव कारणं स्वातन्त्र्येण स्व इच्छानुसरणं जीवनार्थमेव, सुखानुभवार्थमेव एतद् शरीरं भगवता दत्तम् इति। एतद् सत्यमेव शरीरस्तावद् सुखादीनाम् अनुभवार्थमेव। मार्गाणां निर्माणोद्देशः तावद् तेषु यानचलनार्थमेव। किन्तु स्व इच्छानुसरणं, नियमान् लङ्खयित्वा यानं चालयति चेत् अत्याहितः सम्भवति। श्रद्धां विना स्व इच्छया चलति चेत् अत्याहितः सम्भवति। सर्वाण्यपि कार्याणि तद् तद् धर्मानुसरणमेव करणीयम्। सर्वेष्वपि कार्यॆषु तद् तद् धर्मानुसरणमेव कर्म कर्तव्यः। धर्मेण विना किमपि करोति चेत्; वाग्वा प्रवॄत्तिर्वा तत्र अस्माकं व्यक्तित्वस्य एव नाशः।

एकदा कश्चित् पुरुषः समुद्रतीरतः चलति स्म। तत्र मार्गमध्ये सः एकां काचकूपीं पश्यति। तस्य कूपेः अपावृणात् एकः भूतः प्रत्यक्षः अभूत्। भूतं दृष्ट्वा भीतं तं दृष्ट्वा भूतः उक्तवान् “मां दृष्ट्वा भयान्वितः मा भूः” इति, “अस्मिन् काचकूपे बन्धित: सन् मम बहूनि कालानि अतीतानि अद्य भवता अहं मोचितः अतः भवतः सहायकः एवाहम्। भवन्तं त्रीणि वराणि दास्यामि, पृच्छतु” इति। सः प्रथमवरं पृष्टवान् – ” माम् अस्य लोकस्य श्रेष्टधनिकः करोतु ” भूतः “भूम्” इति शब्दितवान् तदानीं तस्य पुरतः अनेककोटिरूप्यकाणि प्रत्यक्षोऽभूत्। “मह्यं अतिबृहत् प्रासादः रोचते” इति। भूतः “भूम्” इति शब्दितवान् तदानीं तद् पुरुषस्य पुरतः भ्रृहत् प्रासादः प्रत्यक्षो॓ऽभूत्। तृतीयवररूपेण “मां अस्य लोकस्य सर्वैरपि स्त्रीभिः मोहितः अति सुन्दरः करोतु” इति प्रार्थितवान्। “भूम्” इति भूतः तृतीयवारं शब्दितवान्। निमिषैणैकेन तस्य रूपं चाकलेह रूपेण परिवर्तितम्।

तदवसरे श्रद्धया स्व वाचः उचितः उपयोगः कर्तुं अशक्तः सः किमपि प्राप्तुं न शक्नुवान्, स्वस्य नाशः च सम्पादितवान्। अतः माता वदति अस्माकं वाक्प्रवृत्तीन् प्रति श्रद्धां न ददाति चेत् अस्माकं व्यक्तित्वस्य नाशः सम्भवति इति।

ईश्वरः अस्मान् वररूपेण दत्तं तद् अन्येषु न द्रष्टुं शक्नोति, तदेव विवेकबुद्धिः। एतद् विवेकबुद्धेः उत्तमप्रयोगः न करोति चेत् अस्माकं जीवितं व्यर्थः भवति। अतः अस्माकं कर्मणाम् उद्देशः तु एतद् विवेकबुद्धेः उद्धारः एव। विवेकसहितकर्मेणैव जीवितस्य शाश्वतविजयस्य सम्भवः।